Search This Blog

Saturday 29 July 2023

बिल्वपत्र चढाने के 108 मन्त्र

 बिल्वपत्र चढाने के 108 मन्त्र 





त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥


त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।

तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥


सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् ।

सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥


नागाधिराजवलयं नागहारेण भूषितम् ।

नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥


अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥


त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् ।

विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥


त्रिशूलधारिणं देवं नागाभरणसुन्दरम् ।

चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥


गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् ।

कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥


शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् ।

सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥


सच्चिदानन्दरूपं च परानन्दमयं शिवम् ।

वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥


शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् ।

हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥


अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् ।

ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥


हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् ।

अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥


पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् ।

नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥


सुराश्रयं विषहरं वर्मिणं च वरूधिनम् I

महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥


कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् ।

तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥


दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् ।

अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥


नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् ।

महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥


चूडामणीकृतविभुं वलयीकृतवासुकिम् ।

कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥


कर्पूरकुन्दधवलं नरकार्णवतारकम् ।

करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥


महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् ।

महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥


भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् ।

वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥


फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् ।

नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥२३॥


कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् ।

वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥


सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् ।

मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥


दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् ।

मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥


सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् ।

निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥


सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् ।

सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥


सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् ।

सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ II२९॥


मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् ।

कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥


तेजोमयं महाभीमं उमेशं भस्मलेपनम् ।

भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ II३१॥


स्वर्गापवर्गफलदं रघुनाथवरप्रदम् ।

नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥


मञ्जीरपादयुगलं शुभलक्षणलक्षितम् ।

फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥


निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् ।

तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ II३४॥


सर्वलोकैकपितरं सर्वलोकैकमातरम् ।

सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥


चित्राम्बरं निराभासं वृषभेश्वरवाहनम् ।

नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥


रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् ।

नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ II३७॥


दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् ।

नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ II३८॥


रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् ।

भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ II३९॥


वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् ।

पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥


सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् ।

सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥


नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् ।

विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ II४२॥


अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् ।

धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ II४३॥


गौरीविलाससदनं जीवजीवपितामहम् ।

कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥


सुखदं सुखनाशं च दुःखदं दुःखनाशनम् ।

दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥


सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् ।

अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥


सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् ।

सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ II४७॥


जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् ।

जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥


विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् ।

वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ II४९॥


गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् ।

जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥


त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् ।

दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥


कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् ।

कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥


कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् ।

शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ II५३॥


जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् ।

पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥


सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् ।

ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥


मन्दारमूलनिलयं मन्दारकुसुमप्रियम् ।

बृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ II५६॥


महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् ।

सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥


बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५८॥


युगाकारं युगाधीशं युगकृद्युगनाशनम् ।

परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ II५९॥


धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् ।

कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥


सुरावासं जनावासं योगीशं योगिपुङ्गवम् ।

योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥


उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् ।

भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥


विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् ।

विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥६३॥


कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् ।

ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥


लावण्यमधुराकारं करुणारसवारधिम् ।

भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥


जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् ।

कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ II६६॥


शिवं शान्तं उमानाथं महाध्यानपरायणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥


वासुक्युरगहारं च लोकानुग्रहकारणम् ।

ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥


शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् I

शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥


शरणागतदीनार्तपरित्राणपरायणम् ।

गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥


भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् I

करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥


क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् ।

व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥


भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् ।

हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥


दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् ।

हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ II७४॥


महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् ।

वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ II७५॥


स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् I

जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ II७६॥


रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् ।

रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥


फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् I

दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥


नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् ।

मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ II७९॥


मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् ।

सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ II८०॥


निधनेशं धनाधीशं अपमृत्युविनाशनम् ।

लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥८१॥


भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् ।

कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥८२॥


घोरपातकदावाग्निं जन्मकर्मविवर्जितम् ।

कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३


मातङ्गचर्मवसनं विराड्रूपविदारकम् ।

विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥


यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् ।

यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ II८५॥


कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् ।

योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥


महोन्नतमहाकायं महोदरमहाभुजम् ।

महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥


सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् ।

महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् II८८॥


समस्तजगदाधारं समस्तगुणसागरम् ।

सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥


माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः ।

दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥


तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे ।

प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥


तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम्

कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् II९३॥

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा ।

पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥९४॥


अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् ।

मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥


सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९६॥


दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् ।

सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् II९७॥


चतुर्वेदसहस्राणि भारतादिपुराणकम् ।

साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९८॥


सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् ।

तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥


अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके ।

अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् II१०१॥


अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा ।

त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥१०२॥


दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम्

सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् II१०३॥


पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् ।

अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥१०४॥


विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् ।

तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥


त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत्

जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥


अनेकदानफलदं अनन्तसुकृतादिकम् ।

तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥


त्वं मां पालय सर्वत्र पदध्यानकृतं तव ।

भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥

1 comment:

  1. हरि ऊँ आचार्य जी सादर प्रणाम 🌹🙏🌹

    ReplyDelete